A 403-27 Jyotiṣamañjarī

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 403/27
Title: Jyotiṣamañjarī
Dimensions: 24.7 x 10.6 cm x 86 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/3242
Remarks:


Reel No. A 403-27 Inventory No. 24974

Title Jyotiṣamaṇjarī

Author Raghunātha Paṇḍita

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 24.0 x 10.5 cm

Folios 87

Lines per Folio 8

Foliation figures in lower right-hand margin on the verso

Place of Deposit NAK

Accession No. 5/3242

Manuscript Features

After the colophon is available candrakālānalacakra

vyomākāraṃ likheccakraṃ candrakānalaṃ budhaḥ...

iti candrakālānalacakraṃ || svarodaye ||

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

praṇamya paramānandaṃ pūrṇabrahma parātparam ||

kriyate raghunā(2)thena śubhā jyotiṣamañjarī || 1 ||

māghaphālguṇavaiśāṣajyeṣṭhāṣāḍhāḥ śubhapradāḥ ||

(3) vivāhe mārgaśīrṣaṃ ca kepīcchaṃti manīṣiṇaḥ || 2 ||

iti vaivāhikamāsāḥ ||

svātīha(4)stamaghāmūlarevatīrohinīmṛgāḥ ||

anurādhottarāś caiva maṃgale maṃgalapradāḥ || 3 || (fol. 1v1–4)

End

āsīt [[paṃ]]ṇḍītalakṣmaṇo (7) nikakulāmbho jāta sadbhāskaro

jyotiḥśāstravivekavān [[su]]kuśalo gaurī(8)pateḥ sevakaḥ

tatputro raghunāthapaṇḍitamahājyotirvidāṃ prītidaṃ

śu(9)bhrāṃ jyotiṣa maṃjarīṃ bahuvidhān graṃthān vilokyākarot || 13 ||

madī(10)yāṃ majjarīṃ yastu samyak tanoti yatnataḥ ||

horāṃvidāṃ kalāṃ sarvvāṃ variva(1)rttitarāṃ sadā || 14 || (fol. 86r8–10, 86v1)

Colophon

iti śrīmatpaṇḍitalakṣmaṇātmajaśrīraghunāthapaḍi(2)taviracitāyāṃ (!) jyotiṣamajjaryāṃ praśnajñānaṃ (!) prakaraṇaṃ saṃpūrṇaṃ || śrīrāma || (fol. 86v1–2)

Microfilm Details

Reel No. A 403/27

Date of Filming 24-07-1972

Exposures 92

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 5v–6r,

Catalogued by MS

Date 18-12-2006

Bibliography